Declension table of ?cuṇḍamāna

Deva

MasculineSingularDualPlural
Nominativecuṇḍamānaḥ cuṇḍamānau cuṇḍamānāḥ
Vocativecuṇḍamāna cuṇḍamānau cuṇḍamānāḥ
Accusativecuṇḍamānam cuṇḍamānau cuṇḍamānān
Instrumentalcuṇḍamānena cuṇḍamānābhyām cuṇḍamānaiḥ cuṇḍamānebhiḥ
Dativecuṇḍamānāya cuṇḍamānābhyām cuṇḍamānebhyaḥ
Ablativecuṇḍamānāt cuṇḍamānābhyām cuṇḍamānebhyaḥ
Genitivecuṇḍamānasya cuṇḍamānayoḥ cuṇḍamānānām
Locativecuṇḍamāne cuṇḍamānayoḥ cuṇḍamāneṣu

Compound cuṇḍamāna -

Adverb -cuṇḍamānam -cuṇḍamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria