Declension table of ?cuṇḍitavya

Deva

NeuterSingularDualPlural
Nominativecuṇḍitavyam cuṇḍitavye cuṇḍitavyāni
Vocativecuṇḍitavya cuṇḍitavye cuṇḍitavyāni
Accusativecuṇḍitavyam cuṇḍitavye cuṇḍitavyāni
Instrumentalcuṇḍitavyena cuṇḍitavyābhyām cuṇḍitavyaiḥ
Dativecuṇḍitavyāya cuṇḍitavyābhyām cuṇḍitavyebhyaḥ
Ablativecuṇḍitavyāt cuṇḍitavyābhyām cuṇḍitavyebhyaḥ
Genitivecuṇḍitavyasya cuṇḍitavyayoḥ cuṇḍitavyānām
Locativecuṇḍitavye cuṇḍitavyayoḥ cuṇḍitavyeṣu

Compound cuṇḍitavya -

Adverb -cuṇḍitavyam -cuṇḍitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria