Declension table of ?cuṇḍiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativecuṇḍiṣyamāṇaḥ cuṇḍiṣyamāṇau cuṇḍiṣyamāṇāḥ
Vocativecuṇḍiṣyamāṇa cuṇḍiṣyamāṇau cuṇḍiṣyamāṇāḥ
Accusativecuṇḍiṣyamāṇam cuṇḍiṣyamāṇau cuṇḍiṣyamāṇān
Instrumentalcuṇḍiṣyamāṇena cuṇḍiṣyamāṇābhyām cuṇḍiṣyamāṇaiḥ cuṇḍiṣyamāṇebhiḥ
Dativecuṇḍiṣyamāṇāya cuṇḍiṣyamāṇābhyām cuṇḍiṣyamāṇebhyaḥ
Ablativecuṇḍiṣyamāṇāt cuṇḍiṣyamāṇābhyām cuṇḍiṣyamāṇebhyaḥ
Genitivecuṇḍiṣyamāṇasya cuṇḍiṣyamāṇayoḥ cuṇḍiṣyamāṇānām
Locativecuṇḍiṣyamāṇe cuṇḍiṣyamāṇayoḥ cuṇḍiṣyamāṇeṣu

Compound cuṇḍiṣyamāṇa -

Adverb -cuṇḍiṣyamāṇam -cuṇḍiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria