Conjugation tables of bhṛ

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstbharāmi bharāvaḥ bharāmaḥ
Secondbharasi bharathaḥ bharatha
Thirdbharati bharataḥ bharanti


MiddleSingularDualPlural
Firstbhare bharāvahe bharāmahe
Secondbharase bharethe bharadhve
Thirdbharate bharete bharante


PassiveSingularDualPlural
Firstbhriye bhriyāvahe bhriyāmahe
Secondbhriyase bhriyethe bhriyadhve
Thirdbhriyate bhriyete bhriyante


Imperfect

ActiveSingularDualPlural
Firstabharam abharāva abharāma
Secondabharaḥ abharatam abharata
Thirdabharat abharatām abharan


MiddleSingularDualPlural
Firstabhare abharāvahi abharāmahi
Secondabharathāḥ abharethām abharadhvam
Thirdabharata abharetām abharanta


PassiveSingularDualPlural
Firstabhriye abhriyāvahi abhriyāmahi
Secondabhriyathāḥ abhriyethām abhriyadhvam
Thirdabhriyata abhriyetām abhriyanta


Optative

ActiveSingularDualPlural
Firstbhareyam bhareva bharema
Secondbhareḥ bharetam bhareta
Thirdbharet bharetām bhareyuḥ


MiddleSingularDualPlural
Firstbhareya bharevahi bharemahi
Secondbharethāḥ bhareyāthām bharedhvam
Thirdbhareta bhareyātām bhareran


PassiveSingularDualPlural
Firstbhriyeya bhriyevahi bhriyemahi
Secondbhriyethāḥ bhriyeyāthām bhriyedhvam
Thirdbhriyeta bhriyeyātām bhriyeran


Imperative

ActiveSingularDualPlural
Firstbharāṇi bharāva bharāma
Secondbhara bharatam bharata
Thirdbharatu bharatām bharantu


MiddleSingularDualPlural
Firstbharai bharāvahai bharāmahai
Secondbharasva bharethām bharadhvam
Thirdbharatām bharetām bharantām


PassiveSingularDualPlural
Firstbhriyai bhriyāvahai bhriyāmahai
Secondbhriyasva bhriyethām bhriyadhvam
Thirdbhriyatām bhriyetām bhriyantu bhriyantām


Future

ActiveSingularDualPlural
Firstbhariṣyāmi bhariṣyāvaḥ bhariṣyāmaḥ
Secondbhariṣyasi bhariṣyathaḥ bhariṣyatha
Thirdbhariṣyati bhariṣyataḥ bhariṣyanti


MiddleSingularDualPlural
Firstbhariṣye bhariṣyāvahe bhariṣyāmahe
Secondbhariṣyase bhariṣyethe bhariṣyadhve
Thirdbhariṣyate bhariṣyete bhariṣyante


Conditional

ActiveSingularDualPlural
Firstabhariṣyam abhariṣyāva abhariṣyāma
Secondabhariṣyaḥ abhariṣyatam abhariṣyata
Thirdabhariṣyat abhariṣyatām abhariṣyan


MiddleSingularDualPlural
Firstabhariṣye abhariṣyāvahi abhariṣyāmahi
Secondabhariṣyathāḥ abhariṣyethām abhariṣyadhvam
Thirdabhariṣyata abhariṣyetām abhariṣyanta


Periphrastic Future

ActiveSingularDualPlural
Firstbhartāsmi bhartāsvaḥ bhartāsmaḥ
Secondbhartāsi bhartāsthaḥ bhartāstha
Thirdbhartā bhartārau bhartāraḥ


Perfect

ActiveSingularDualPlural
Firstbabhāra babhara babhṛva babhṛma
Secondbabhartha babhrathuḥ babhra
Thirdbabhāra babhratuḥ babhruḥ


MiddleSingularDualPlural
Firstbabhre babhṛvahe babhṛmahe
Secondbabhṛṣe babhrāthe babhṛdhve
Thirdbabhre babhrāte babhrire


Aorist

ActiveSingularDualPlural
Firstabībharam abībharāva abībharāma
Secondabībharaḥ abībharatam abībharata
Thirdabībharat abībharatām abībharan


MiddleSingularDualPlural
Firstabībhare abībharāvahi abībharāmahi
Secondabībharathāḥ abībharethām abībharadhvam
Thirdabībharata abībharetām abībharanta


Benedictive

ActiveSingularDualPlural
Firstbhriyāsam bhriyāsva bhriyāsma
Secondbhriyāḥ bhriyāstam bhriyāsta
Thirdbhriyāt bhriyāstām bhriyāsuḥ

Participles

Past Passive Participle
bhṛta m. n. bhṛtā f.

Past Active Participle
bhṛtavat m. n. bhṛtavatī f.

Present Active Participle
bharat m. n. bharantī f.

Present Middle Participle
bharamāṇa m. n. bharamāṇā f.

Present Passive Participle
bhriyamāṇa m. n. bhriyamāṇā f.

Future Active Participle
bhariṣyat m. n. bhariṣyantī f.

Future Middle Participle
bhariṣyamāṇa m. n. bhariṣyamāṇā f.

Future Passive Participle
bhartavya m. n. bhartavyā f.

Future Passive Participle
bhārya m. n. bhāryā f.

Future Passive Participle
bharaṇīya m. n. bharaṇīyā f.

Future Passive Participle
bhṛtya m. n. bhṛtyā f.

Perfect Active Participle
babhṛvas m. n. babhruṣī f.

Perfect Middle Participle
babhrāṇa m. n. babhrāṇā f.

Indeclinable forms

Infinitive
bhartum

Periphrastic Perfect
bibharām

Causative Conjugation

Present

ActiveSingularDualPlural
Firstbhārayāmi bhārayāvaḥ bhārayāmaḥ
Secondbhārayasi bhārayathaḥ bhārayatha
Thirdbhārayati bhārayataḥ bhārayanti


MiddleSingularDualPlural
Firstbhāraye bhārayāvahe bhārayāmahe
Secondbhārayase bhārayethe bhārayadhve
Thirdbhārayate bhārayete bhārayante


PassiveSingularDualPlural
Firstbhārye bhāryāvahe bhāryāmahe
Secondbhāryase bhāryethe bhāryadhve
Thirdbhāryate bhāryete bhāryante


Imperfect

ActiveSingularDualPlural
Firstabhārayam abhārayāva abhārayāma
Secondabhārayaḥ abhārayatam abhārayata
Thirdabhārayat abhārayatām abhārayan


MiddleSingularDualPlural
Firstabhāraye abhārayāvahi abhārayāmahi
Secondabhārayathāḥ abhārayethām abhārayadhvam
Thirdabhārayata abhārayetām abhārayanta


PassiveSingularDualPlural
Firstabhārye abhāryāvahi abhāryāmahi
Secondabhāryathāḥ abhāryethām abhāryadhvam
Thirdabhāryata abhāryetām abhāryanta


Optative

ActiveSingularDualPlural
Firstbhārayeyam bhārayeva bhārayema
Secondbhārayeḥ bhārayetam bhārayeta
Thirdbhārayet bhārayetām bhārayeyuḥ


MiddleSingularDualPlural
Firstbhārayeya bhārayevahi bhārayemahi
Secondbhārayethāḥ bhārayeyāthām bhārayedhvam
Thirdbhārayeta bhārayeyātām bhārayeran


PassiveSingularDualPlural
Firstbhāryeya bhāryevahi bhāryemahi
Secondbhāryethāḥ bhāryeyāthām bhāryedhvam
Thirdbhāryeta bhāryeyātām bhāryeran


Imperative

ActiveSingularDualPlural
Firstbhārayāṇi bhārayāva bhārayāma
Secondbhāraya bhārayatam bhārayata
Thirdbhārayatu bhārayatām bhārayantu


MiddleSingularDualPlural
Firstbhārayai bhārayāvahai bhārayāmahai
Secondbhārayasva bhārayethām bhārayadhvam
Thirdbhārayatām bhārayetām bhārayantām


PassiveSingularDualPlural
Firstbhāryai bhāryāvahai bhāryāmahai
Secondbhāryasva bhāryethām bhāryadhvam
Thirdbhāryatām bhāryetām bhāryantām


Future

ActiveSingularDualPlural
Firstbhārayiṣyāmi bhārayiṣyāvaḥ bhārayiṣyāmaḥ
Secondbhārayiṣyasi bhārayiṣyathaḥ bhārayiṣyatha
Thirdbhārayiṣyati bhārayiṣyataḥ bhārayiṣyanti


MiddleSingularDualPlural
Firstbhārayiṣye bhārayiṣyāvahe bhārayiṣyāmahe
Secondbhārayiṣyase bhārayiṣyethe bhārayiṣyadhve
Thirdbhārayiṣyate bhārayiṣyete bhārayiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstbhārayitāsmi bhārayitāsvaḥ bhārayitāsmaḥ
Secondbhārayitāsi bhārayitāsthaḥ bhārayitāstha
Thirdbhārayitā bhārayitārau bhārayitāraḥ

Participles

Past Passive Participle
bhārita m. n. bhāritā f.

Past Active Participle
bhāritavat m. n. bhāritavatī f.

Present Active Participle
bhārayat m. n. bhārayantī f.

Present Middle Participle
bhārayamāṇa m. n. bhārayamāṇā f.

Present Passive Participle
bhāryamāṇa m. n. bhāryamāṇā f.

Future Active Participle
bhārayiṣyat m. n. bhārayiṣyantī f.

Future Middle Participle
bhārayiṣyamāṇa m. n. bhārayiṣyamāṇā f.

Future Passive Participle
bhārya m. n. bhāryā f.

Future Passive Participle
bhāraṇīya m. n. bhāraṇīyā f.

Future Passive Participle
bhārayitavya m. n. bhārayitavyā f.

Indeclinable forms

Infinitive
bhārayitum

Absolutive
bhārayitvā

Absolutive
-bhārya

Periphrastic Perfect
bhārayām

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria