Declension table of ?babhṛvas

Deva

MasculineSingularDualPlural
Nominativebabhṛvān babhṛvāṃsau babhṛvāṃsaḥ
Vocativebabhṛvan babhṛvāṃsau babhṛvāṃsaḥ
Accusativebabhṛvāṃsam babhṛvāṃsau babhruṣaḥ
Instrumentalbabhruṣā babhṛvadbhyām babhṛvadbhiḥ
Dativebabhruṣe babhṛvadbhyām babhṛvadbhyaḥ
Ablativebabhruṣaḥ babhṛvadbhyām babhṛvadbhyaḥ
Genitivebabhruṣaḥ babhruṣoḥ babhruṣām
Locativebabhruṣi babhruṣoḥ babhṛvatsu

Compound babhṛvat -

Adverb -babhṛvas

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria