Declension table of ?bhārayantī

Deva

FeminineSingularDualPlural
Nominativebhārayantī bhārayantyau bhārayantyaḥ
Vocativebhārayanti bhārayantyau bhārayantyaḥ
Accusativebhārayantīm bhārayantyau bhārayantīḥ
Instrumentalbhārayantyā bhārayantībhyām bhārayantībhiḥ
Dativebhārayantyai bhārayantībhyām bhārayantībhyaḥ
Ablativebhārayantyāḥ bhārayantībhyām bhārayantībhyaḥ
Genitivebhārayantyāḥ bhārayantyoḥ bhārayantīnām
Locativebhārayantyām bhārayantyoḥ bhārayantīṣu

Compound bhārayanti - bhārayantī -

Adverb -bhārayanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria