Declension table of ?bhārayiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativebhārayiṣyamāṇaḥ bhārayiṣyamāṇau bhārayiṣyamāṇāḥ
Vocativebhārayiṣyamāṇa bhārayiṣyamāṇau bhārayiṣyamāṇāḥ
Accusativebhārayiṣyamāṇam bhārayiṣyamāṇau bhārayiṣyamāṇān
Instrumentalbhārayiṣyamāṇena bhārayiṣyamāṇābhyām bhārayiṣyamāṇaiḥ bhārayiṣyamāṇebhiḥ
Dativebhārayiṣyamāṇāya bhārayiṣyamāṇābhyām bhārayiṣyamāṇebhyaḥ
Ablativebhārayiṣyamāṇāt bhārayiṣyamāṇābhyām bhārayiṣyamāṇebhyaḥ
Genitivebhārayiṣyamāṇasya bhārayiṣyamāṇayoḥ bhārayiṣyamāṇānām
Locativebhārayiṣyamāṇe bhārayiṣyamāṇayoḥ bhārayiṣyamāṇeṣu

Compound bhārayiṣyamāṇa -

Adverb -bhārayiṣyamāṇam -bhārayiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria