Declension table of ?babhṛvas

Deva

NeuterSingularDualPlural
Nominativebabhṛvat babhruṣī babhṛvāṃsi
Vocativebabhṛvat babhruṣī babhṛvāṃsi
Accusativebabhṛvat babhruṣī babhṛvāṃsi
Instrumentalbabhruṣā babhṛvadbhyām babhṛvadbhiḥ
Dativebabhruṣe babhṛvadbhyām babhṛvadbhyaḥ
Ablativebabhruṣaḥ babhṛvadbhyām babhṛvadbhyaḥ
Genitivebabhruṣaḥ babhruṣoḥ babhruṣām
Locativebabhruṣi babhruṣoḥ babhṛvatsu

Compound babhṛvat -

Adverb -babhṛvat

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria