Declension table of ?bhāritavat

Deva

NeuterSingularDualPlural
Nominativebhāritavat bhāritavantī bhāritavatī bhāritavanti
Vocativebhāritavat bhāritavantī bhāritavatī bhāritavanti
Accusativebhāritavat bhāritavantī bhāritavatī bhāritavanti
Instrumentalbhāritavatā bhāritavadbhyām bhāritavadbhiḥ
Dativebhāritavate bhāritavadbhyām bhāritavadbhyaḥ
Ablativebhāritavataḥ bhāritavadbhyām bhāritavadbhyaḥ
Genitivebhāritavataḥ bhāritavatoḥ bhāritavatām
Locativebhāritavati bhāritavatoḥ bhāritavatsu

Adverb -bhāritavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria