Declension table of ?bhṛtavat

Deva

NeuterSingularDualPlural
Nominativebhṛtavat bhṛtavantī bhṛtavatī bhṛtavanti
Vocativebhṛtavat bhṛtavantī bhṛtavatī bhṛtavanti
Accusativebhṛtavat bhṛtavantī bhṛtavatī bhṛtavanti
Instrumentalbhṛtavatā bhṛtavadbhyām bhṛtavadbhiḥ
Dativebhṛtavate bhṛtavadbhyām bhṛtavadbhyaḥ
Ablativebhṛtavataḥ bhṛtavadbhyām bhṛtavadbhyaḥ
Genitivebhṛtavataḥ bhṛtavatoḥ bhṛtavatām
Locativebhṛtavati bhṛtavatoḥ bhṛtavatsu

Adverb -bhṛtavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria