Declension table of ?bhārayiṣyantī

Deva

FeminineSingularDualPlural
Nominativebhārayiṣyantī bhārayiṣyantyau bhārayiṣyantyaḥ
Vocativebhārayiṣyanti bhārayiṣyantyau bhārayiṣyantyaḥ
Accusativebhārayiṣyantīm bhārayiṣyantyau bhārayiṣyantīḥ
Instrumentalbhārayiṣyantyā bhārayiṣyantībhyām bhārayiṣyantībhiḥ
Dativebhārayiṣyantyai bhārayiṣyantībhyām bhārayiṣyantībhyaḥ
Ablativebhārayiṣyantyāḥ bhārayiṣyantībhyām bhārayiṣyantībhyaḥ
Genitivebhārayiṣyantyāḥ bhārayiṣyantyoḥ bhārayiṣyantīnām
Locativebhārayiṣyantyām bhārayiṣyantyoḥ bhārayiṣyantīṣu

Compound bhārayiṣyanti - bhārayiṣyantī -

Adverb -bhārayiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria