Declension table of ?bharamāṇa

Deva

NeuterSingularDualPlural
Nominativebharamāṇam bharamāṇe bharamāṇāni
Vocativebharamāṇa bharamāṇe bharamāṇāni
Accusativebharamāṇam bharamāṇe bharamāṇāni
Instrumentalbharamāṇena bharamāṇābhyām bharamāṇaiḥ
Dativebharamāṇāya bharamāṇābhyām bharamāṇebhyaḥ
Ablativebharamāṇāt bharamāṇābhyām bharamāṇebhyaḥ
Genitivebharamāṇasya bharamāṇayoḥ bharamāṇānām
Locativebharamāṇe bharamāṇayoḥ bharamāṇeṣu

Compound bharamāṇa -

Adverb -bharamāṇam -bharamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria