Declension table of ?bhārayitavya

Deva

MasculineSingularDualPlural
Nominativebhārayitavyaḥ bhārayitavyau bhārayitavyāḥ
Vocativebhārayitavya bhārayitavyau bhārayitavyāḥ
Accusativebhārayitavyam bhārayitavyau bhārayitavyān
Instrumentalbhārayitavyena bhārayitavyābhyām bhārayitavyaiḥ bhārayitavyebhiḥ
Dativebhārayitavyāya bhārayitavyābhyām bhārayitavyebhyaḥ
Ablativebhārayitavyāt bhārayitavyābhyām bhārayitavyebhyaḥ
Genitivebhārayitavyasya bhārayitavyayoḥ bhārayitavyānām
Locativebhārayitavye bhārayitavyayoḥ bhārayitavyeṣu

Compound bhārayitavya -

Adverb -bhārayitavyam -bhārayitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria