Declension table of ?bhartavya

Deva

MasculineSingularDualPlural
Nominativebhartavyaḥ bhartavyau bhartavyāḥ
Vocativebhartavya bhartavyau bhartavyāḥ
Accusativebhartavyam bhartavyau bhartavyān
Instrumentalbhartavyena bhartavyābhyām bhartavyaiḥ bhartavyebhiḥ
Dativebhartavyāya bhartavyābhyām bhartavyebhyaḥ
Ablativebhartavyāt bhartavyābhyām bhartavyebhyaḥ
Genitivebhartavyasya bhartavyayoḥ bhartavyānām
Locativebhartavye bhartavyayoḥ bhartavyeṣu

Compound bhartavya -

Adverb -bhartavyam -bhartavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria