Declension table of ?bhāritā

Deva

FeminineSingularDualPlural
Nominativebhāritā bhārite bhāritāḥ
Vocativebhārite bhārite bhāritāḥ
Accusativebhāritām bhārite bhāritāḥ
Instrumentalbhāritayā bhāritābhyām bhāritābhiḥ
Dativebhāritāyai bhāritābhyām bhāritābhyaḥ
Ablativebhāritāyāḥ bhāritābhyām bhāritābhyaḥ
Genitivebhāritāyāḥ bhāritayoḥ bhāritānām
Locativebhāritāyām bhāritayoḥ bhāritāsu

Adverb -bhāritam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria