Declension table of ?bhārayiṣyat

Deva

MasculineSingularDualPlural
Nominativebhārayiṣyan bhārayiṣyantau bhārayiṣyantaḥ
Vocativebhārayiṣyan bhārayiṣyantau bhārayiṣyantaḥ
Accusativebhārayiṣyantam bhārayiṣyantau bhārayiṣyataḥ
Instrumentalbhārayiṣyatā bhārayiṣyadbhyām bhārayiṣyadbhiḥ
Dativebhārayiṣyate bhārayiṣyadbhyām bhārayiṣyadbhyaḥ
Ablativebhārayiṣyataḥ bhārayiṣyadbhyām bhārayiṣyadbhyaḥ
Genitivebhārayiṣyataḥ bhārayiṣyatoḥ bhārayiṣyatām
Locativebhārayiṣyati bhārayiṣyatoḥ bhārayiṣyatsu

Compound bhārayiṣyat -

Adverb -bhārayiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria