Declension table of ?bhariṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativebhariṣyamāṇā bhariṣyamāṇe bhariṣyamāṇāḥ
Vocativebhariṣyamāṇe bhariṣyamāṇe bhariṣyamāṇāḥ
Accusativebhariṣyamāṇām bhariṣyamāṇe bhariṣyamāṇāḥ
Instrumentalbhariṣyamāṇayā bhariṣyamāṇābhyām bhariṣyamāṇābhiḥ
Dativebhariṣyamāṇāyai bhariṣyamāṇābhyām bhariṣyamāṇābhyaḥ
Ablativebhariṣyamāṇāyāḥ bhariṣyamāṇābhyām bhariṣyamāṇābhyaḥ
Genitivebhariṣyamāṇāyāḥ bhariṣyamāṇayoḥ bhariṣyamāṇānām
Locativebhariṣyamāṇāyām bhariṣyamāṇayoḥ bhariṣyamāṇāsu

Adverb -bhariṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria