Declension table of ?bhārayiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativebhārayiṣyamāṇam bhārayiṣyamāṇe bhārayiṣyamāṇāni
Vocativebhārayiṣyamāṇa bhārayiṣyamāṇe bhārayiṣyamāṇāni
Accusativebhārayiṣyamāṇam bhārayiṣyamāṇe bhārayiṣyamāṇāni
Instrumentalbhārayiṣyamāṇena bhārayiṣyamāṇābhyām bhārayiṣyamāṇaiḥ
Dativebhārayiṣyamāṇāya bhārayiṣyamāṇābhyām bhārayiṣyamāṇebhyaḥ
Ablativebhārayiṣyamāṇāt bhārayiṣyamāṇābhyām bhārayiṣyamāṇebhyaḥ
Genitivebhārayiṣyamāṇasya bhārayiṣyamāṇayoḥ bhārayiṣyamāṇānām
Locativebhārayiṣyamāṇe bhārayiṣyamāṇayoḥ bhārayiṣyamāṇeṣu

Compound bhārayiṣyamāṇa -

Adverb -bhārayiṣyamāṇam -bhārayiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria