Declension table of ?bhṛtavat

Deva

MasculineSingularDualPlural
Nominativebhṛtavān bhṛtavantau bhṛtavantaḥ
Vocativebhṛtavan bhṛtavantau bhṛtavantaḥ
Accusativebhṛtavantam bhṛtavantau bhṛtavataḥ
Instrumentalbhṛtavatā bhṛtavadbhyām bhṛtavadbhiḥ
Dativebhṛtavate bhṛtavadbhyām bhṛtavadbhyaḥ
Ablativebhṛtavataḥ bhṛtavadbhyām bhṛtavadbhyaḥ
Genitivebhṛtavataḥ bhṛtavatoḥ bhṛtavatām
Locativebhṛtavati bhṛtavatoḥ bhṛtavatsu

Compound bhṛtavat -

Adverb -bhṛtavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria