Declension table of ?bhāraṇīya

Deva

NeuterSingularDualPlural
Nominativebhāraṇīyam bhāraṇīye bhāraṇīyāni
Vocativebhāraṇīya bhāraṇīye bhāraṇīyāni
Accusativebhāraṇīyam bhāraṇīye bhāraṇīyāni
Instrumentalbhāraṇīyena bhāraṇīyābhyām bhāraṇīyaiḥ
Dativebhāraṇīyāya bhāraṇīyābhyām bhāraṇīyebhyaḥ
Ablativebhāraṇīyāt bhāraṇīyābhyām bhāraṇīyebhyaḥ
Genitivebhāraṇīyasya bhāraṇīyayoḥ bhāraṇīyānām
Locativebhāraṇīye bhāraṇīyayoḥ bhāraṇīyeṣu

Compound bhāraṇīya -

Adverb -bhāraṇīyam -bhāraṇīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria