Declension table of ?bhāritavat

Deva

MasculineSingularDualPlural
Nominativebhāritavān bhāritavantau bhāritavantaḥ
Vocativebhāritavan bhāritavantau bhāritavantaḥ
Accusativebhāritavantam bhāritavantau bhāritavataḥ
Instrumentalbhāritavatā bhāritavadbhyām bhāritavadbhiḥ
Dativebhāritavate bhāritavadbhyām bhāritavadbhyaḥ
Ablativebhāritavataḥ bhāritavadbhyām bhāritavadbhyaḥ
Genitivebhāritavataḥ bhāritavatoḥ bhāritavatām
Locativebhāritavati bhāritavatoḥ bhāritavatsu

Compound bhāritavat -

Adverb -bhāritavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria