Conjugation tables of ?apivat

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstapivatāmi apivatāvaḥ apivatāmaḥ
Secondapivatasi apivatathaḥ apivatatha
Thirdapivatati apivatataḥ apivatanti


MiddleSingularDualPlural
Firstapivate apivatāvahe apivatāmahe
Secondapivatase apivatethe apivatadhve
Thirdapivatate apivatete apivatante


PassiveSingularDualPlural
Firstapivatye apivatyāvahe apivatyāmahe
Secondapivatyase apivatyethe apivatyadhve
Thirdapivatyate apivatyete apivatyante


Imperfect

ActiveSingularDualPlural
Firstāpivatam āpivatāva āpivatāma
Secondāpivataḥ āpivatatam āpivatata
Thirdāpivatat āpivatatām āpivatan


MiddleSingularDualPlural
Firstāpivate āpivatāvahi āpivatāmahi
Secondāpivatathāḥ āpivatethām āpivatadhvam
Thirdāpivatata āpivatetām āpivatanta


PassiveSingularDualPlural
Firstāpivatye āpivatyāvahi āpivatyāmahi
Secondāpivatyathāḥ āpivatyethām āpivatyadhvam
Thirdāpivatyata āpivatyetām āpivatyanta


Optative

ActiveSingularDualPlural
Firstapivateyam apivateva apivatema
Secondapivateḥ apivatetam apivateta
Thirdapivatet apivatetām apivateyuḥ


MiddleSingularDualPlural
Firstapivateya apivatevahi apivatemahi
Secondapivatethāḥ apivateyāthām apivatedhvam
Thirdapivateta apivateyātām apivateran


PassiveSingularDualPlural
Firstapivatyeya apivatyevahi apivatyemahi
Secondapivatyethāḥ apivatyeyāthām apivatyedhvam
Thirdapivatyeta apivatyeyātām apivatyeran


Imperative

ActiveSingularDualPlural
Firstapivatāni apivatāva apivatāma
Secondapivata apivatatam apivatata
Thirdapivatatu apivatatām apivatantu


MiddleSingularDualPlural
Firstapivatai apivatāvahai apivatāmahai
Secondapivatasva apivatethām apivatadhvam
Thirdapivatatām apivatetām apivatantām


PassiveSingularDualPlural
Firstapivatyai apivatyāvahai apivatyāmahai
Secondapivatyasva apivatyethām apivatyadhvam
Thirdapivatyatām apivatyetām apivatyantām


Future

ActiveSingularDualPlural
Firstapivatiṣyāmi apivatiṣyāvaḥ apivatiṣyāmaḥ
Secondapivatiṣyasi apivatiṣyathaḥ apivatiṣyatha
Thirdapivatiṣyati apivatiṣyataḥ apivatiṣyanti


MiddleSingularDualPlural
Firstapivatiṣye apivatiṣyāvahe apivatiṣyāmahe
Secondapivatiṣyase apivatiṣyethe apivatiṣyadhve
Thirdapivatiṣyate apivatiṣyete apivatiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstapivatitāsmi apivatitāsvaḥ apivatitāsmaḥ
Secondapivatitāsi apivatitāsthaḥ apivatitāstha
Thirdapivatitā apivatitārau apivatitāraḥ


Perfect

ActiveSingularDualPlural
Firstanapivata anapivativa anapivatima
Secondanapivatitha anapivatathuḥ anapivata
Thirdanapivata anapivatatuḥ anapivatuḥ


MiddleSingularDualPlural
Firstanapivate anapivativahe anapivatimahe
Secondanapivatiṣe anapivatāthe anapivatidhve
Thirdanapivate anapivatāte anapivatire


Benedictive

ActiveSingularDualPlural
Firstapivatyāsam apivatyāsva apivatyāsma
Secondapivatyāḥ apivatyāstam apivatyāsta
Thirdapivatyāt apivatyāstām apivatyāsuḥ

Participles

Past Passive Participle
apivatta m. n. apivattā f.

Past Active Participle
apivattavat m. n. apivattavatī f.

Present Active Participle
apivatat m. n. apivatantī f.

Present Middle Participle
apivatamāna m. n. apivatamānā f.

Present Passive Participle
apivatyamāna m. n. apivatyamānā f.

Future Active Participle
apivatiṣyat m. n. apivatiṣyantī f.

Future Middle Participle
apivatiṣyamāṇa m. n. apivatiṣyamāṇā f.

Future Passive Participle
apivatitavya m. n. apivatitavyā f.

Future Passive Participle
apivātya m. n. apivātyā f.

Future Passive Participle
apivatanīya m. n. apivatanīyā f.

Perfect Active Participle
anapivatvas m. n. anapivatuṣī f.

Perfect Middle Participle
anapivatāna m. n. anapivatānā f.

Indeclinable forms

Infinitive
apivatitum

Absolutive
apivattvā

Absolutive
-apivatya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria