Declension table of ?apivatamāna

Deva

NeuterSingularDualPlural
Nominativeapivatamānam apivatamāne apivatamānāni
Vocativeapivatamāna apivatamāne apivatamānāni
Accusativeapivatamānam apivatamāne apivatamānāni
Instrumentalapivatamānena apivatamānābhyām apivatamānaiḥ
Dativeapivatamānāya apivatamānābhyām apivatamānebhyaḥ
Ablativeapivatamānāt apivatamānābhyām apivatamānebhyaḥ
Genitiveapivatamānasya apivatamānayoḥ apivatamānānām
Locativeapivatamāne apivatamānayoḥ apivatamāneṣu

Compound apivatamāna -

Adverb -apivatamānam -apivatamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria