Declension table of ?apivatiṣyat

Deva

MasculineSingularDualPlural
Nominativeapivatiṣyan apivatiṣyantau apivatiṣyantaḥ
Vocativeapivatiṣyan apivatiṣyantau apivatiṣyantaḥ
Accusativeapivatiṣyantam apivatiṣyantau apivatiṣyataḥ
Instrumentalapivatiṣyatā apivatiṣyadbhyām apivatiṣyadbhiḥ
Dativeapivatiṣyate apivatiṣyadbhyām apivatiṣyadbhyaḥ
Ablativeapivatiṣyataḥ apivatiṣyadbhyām apivatiṣyadbhyaḥ
Genitiveapivatiṣyataḥ apivatiṣyatoḥ apivatiṣyatām
Locativeapivatiṣyati apivatiṣyatoḥ apivatiṣyatsu

Compound apivatiṣyat -

Adverb -apivatiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria