Declension table of ?apivatantī

Deva

FeminineSingularDualPlural
Nominativeapivatantī apivatantyau apivatantyaḥ
Vocativeapivatanti apivatantyau apivatantyaḥ
Accusativeapivatantīm apivatantyau apivatantīḥ
Instrumentalapivatantyā apivatantībhyām apivatantībhiḥ
Dativeapivatantyai apivatantībhyām apivatantībhyaḥ
Ablativeapivatantyāḥ apivatantībhyām apivatantībhyaḥ
Genitiveapivatantyāḥ apivatantyoḥ apivatantīnām
Locativeapivatantyām apivatantyoḥ apivatantīṣu

Compound apivatanti - apivatantī -

Adverb -apivatanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria