Declension table of ?anapivatāna

Deva

NeuterSingularDualPlural
Nominativeanapivatānam anapivatāne anapivatānāni
Vocativeanapivatāna anapivatāne anapivatānāni
Accusativeanapivatānam anapivatāne anapivatānāni
Instrumentalanapivatānena anapivatānābhyām anapivatānaiḥ
Dativeanapivatānāya anapivatānābhyām anapivatānebhyaḥ
Ablativeanapivatānāt anapivatānābhyām anapivatānebhyaḥ
Genitiveanapivatānasya anapivatānayoḥ anapivatānānām
Locativeanapivatāne anapivatānayoḥ anapivatāneṣu

Compound anapivatāna -

Adverb -anapivatānam -anapivatānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria