Declension table of ?apivatat

Deva

MasculineSingularDualPlural
Nominativeapivatan apivatantau apivatantaḥ
Vocativeapivatan apivatantau apivatantaḥ
Accusativeapivatantam apivatantau apivatataḥ
Instrumentalapivatatā apivatadbhyām apivatadbhiḥ
Dativeapivatate apivatadbhyām apivatadbhyaḥ
Ablativeapivatataḥ apivatadbhyām apivatadbhyaḥ
Genitiveapivatataḥ apivatatoḥ apivatatām
Locativeapivatati apivatatoḥ apivatatsu

Compound apivatat -

Adverb -apivatantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria