Declension table of ?apivatitavyā

Deva

FeminineSingularDualPlural
Nominativeapivatitavyā apivatitavye apivatitavyāḥ
Vocativeapivatitavye apivatitavye apivatitavyāḥ
Accusativeapivatitavyām apivatitavye apivatitavyāḥ
Instrumentalapivatitavyayā apivatitavyābhyām apivatitavyābhiḥ
Dativeapivatitavyāyai apivatitavyābhyām apivatitavyābhyaḥ
Ablativeapivatitavyāyāḥ apivatitavyābhyām apivatitavyābhyaḥ
Genitiveapivatitavyāyāḥ apivatitavyayoḥ apivatitavyānām
Locativeapivatitavyāyām apivatitavyayoḥ apivatitavyāsu

Adverb -apivatitavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria