Declension table of ?apivatiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativeapivatiṣyamāṇaḥ apivatiṣyamāṇau apivatiṣyamāṇāḥ
Vocativeapivatiṣyamāṇa apivatiṣyamāṇau apivatiṣyamāṇāḥ
Accusativeapivatiṣyamāṇam apivatiṣyamāṇau apivatiṣyamāṇān
Instrumentalapivatiṣyamāṇena apivatiṣyamāṇābhyām apivatiṣyamāṇaiḥ apivatiṣyamāṇebhiḥ
Dativeapivatiṣyamāṇāya apivatiṣyamāṇābhyām apivatiṣyamāṇebhyaḥ
Ablativeapivatiṣyamāṇāt apivatiṣyamāṇābhyām apivatiṣyamāṇebhyaḥ
Genitiveapivatiṣyamāṇasya apivatiṣyamāṇayoḥ apivatiṣyamāṇānām
Locativeapivatiṣyamāṇe apivatiṣyamāṇayoḥ apivatiṣyamāṇeṣu

Compound apivatiṣyamāṇa -

Adverb -apivatiṣyamāṇam -apivatiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria