Declension table of ?apivatyamāna

Deva

MasculineSingularDualPlural
Nominativeapivatyamānaḥ apivatyamānau apivatyamānāḥ
Vocativeapivatyamāna apivatyamānau apivatyamānāḥ
Accusativeapivatyamānam apivatyamānau apivatyamānān
Instrumentalapivatyamānena apivatyamānābhyām apivatyamānaiḥ apivatyamānebhiḥ
Dativeapivatyamānāya apivatyamānābhyām apivatyamānebhyaḥ
Ablativeapivatyamānāt apivatyamānābhyām apivatyamānebhyaḥ
Genitiveapivatyamānasya apivatyamānayoḥ apivatyamānānām
Locativeapivatyamāne apivatyamānayoḥ apivatyamāneṣu

Compound apivatyamāna -

Adverb -apivatyamānam -apivatyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria