Declension table of ?apivatitavya

Deva

NeuterSingularDualPlural
Nominativeapivatitavyam apivatitavye apivatitavyāni
Vocativeapivatitavya apivatitavye apivatitavyāni
Accusativeapivatitavyam apivatitavye apivatitavyāni
Instrumentalapivatitavyena apivatitavyābhyām apivatitavyaiḥ
Dativeapivatitavyāya apivatitavyābhyām apivatitavyebhyaḥ
Ablativeapivatitavyāt apivatitavyābhyām apivatitavyebhyaḥ
Genitiveapivatitavyasya apivatitavyayoḥ apivatitavyānām
Locativeapivatitavye apivatitavyayoḥ apivatitavyeṣu

Compound apivatitavya -

Adverb -apivatitavyam -apivatitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria