Declension table of ?apivatyamāna

Deva

NeuterSingularDualPlural
Nominativeapivatyamānam apivatyamāne apivatyamānāni
Vocativeapivatyamāna apivatyamāne apivatyamānāni
Accusativeapivatyamānam apivatyamāne apivatyamānāni
Instrumentalapivatyamānena apivatyamānābhyām apivatyamānaiḥ
Dativeapivatyamānāya apivatyamānābhyām apivatyamānebhyaḥ
Ablativeapivatyamānāt apivatyamānābhyām apivatyamānebhyaḥ
Genitiveapivatyamānasya apivatyamānayoḥ apivatyamānānām
Locativeapivatyamāne apivatyamānayoḥ apivatyamāneṣu

Compound apivatyamāna -

Adverb -apivatyamānam -apivatyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria