Declension table of ?apivatyamānā

Deva

FeminineSingularDualPlural
Nominativeapivatyamānā apivatyamāne apivatyamānāḥ
Vocativeapivatyamāne apivatyamāne apivatyamānāḥ
Accusativeapivatyamānām apivatyamāne apivatyamānāḥ
Instrumentalapivatyamānayā apivatyamānābhyām apivatyamānābhiḥ
Dativeapivatyamānāyai apivatyamānābhyām apivatyamānābhyaḥ
Ablativeapivatyamānāyāḥ apivatyamānābhyām apivatyamānābhyaḥ
Genitiveapivatyamānāyāḥ apivatyamānayoḥ apivatyamānānām
Locativeapivatyamānāyām apivatyamānayoḥ apivatyamānāsu

Adverb -apivatyamānam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria