Declension table of ?apivattavat

Deva

MasculineSingularDualPlural
Nominativeapivattavān apivattavantau apivattavantaḥ
Vocativeapivattavan apivattavantau apivattavantaḥ
Accusativeapivattavantam apivattavantau apivattavataḥ
Instrumentalapivattavatā apivattavadbhyām apivattavadbhiḥ
Dativeapivattavate apivattavadbhyām apivattavadbhyaḥ
Ablativeapivattavataḥ apivattavadbhyām apivattavadbhyaḥ
Genitiveapivattavataḥ apivattavatoḥ apivattavatām
Locativeapivattavati apivattavatoḥ apivattavatsu

Compound apivattavat -

Adverb -apivattavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria