Declension table of ?apivattavatī

Deva

FeminineSingularDualPlural
Nominativeapivattavatī apivattavatyau apivattavatyaḥ
Vocativeapivattavati apivattavatyau apivattavatyaḥ
Accusativeapivattavatīm apivattavatyau apivattavatīḥ
Instrumentalapivattavatyā apivattavatībhyām apivattavatībhiḥ
Dativeapivattavatyai apivattavatībhyām apivattavatībhyaḥ
Ablativeapivattavatyāḥ apivattavatībhyām apivattavatībhyaḥ
Genitiveapivattavatyāḥ apivattavatyoḥ apivattavatīnām
Locativeapivattavatyām apivattavatyoḥ apivattavatīṣu

Compound apivattavati - apivattavatī -

Adverb -apivattavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria