Declension table of ?anapivatvas

Deva

MasculineSingularDualPlural
Nominativeanapivatvān anapivatvāṃsau anapivatvāṃsaḥ
Vocativeanapivatvan anapivatvāṃsau anapivatvāṃsaḥ
Accusativeanapivatvāṃsam anapivatvāṃsau anapivatuṣaḥ
Instrumentalanapivatuṣā anapivatvadbhyām anapivatvadbhiḥ
Dativeanapivatuṣe anapivatvadbhyām anapivatvadbhyaḥ
Ablativeanapivatuṣaḥ anapivatvadbhyām anapivatvadbhyaḥ
Genitiveanapivatuṣaḥ anapivatuṣoḥ anapivatuṣām
Locativeanapivatuṣi anapivatuṣoḥ anapivatvatsu

Compound anapivatvat -

Adverb -anapivatvas

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria