Declension table of ?apivatiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativeapivatiṣyamāṇā apivatiṣyamāṇe apivatiṣyamāṇāḥ
Vocativeapivatiṣyamāṇe apivatiṣyamāṇe apivatiṣyamāṇāḥ
Accusativeapivatiṣyamāṇām apivatiṣyamāṇe apivatiṣyamāṇāḥ
Instrumentalapivatiṣyamāṇayā apivatiṣyamāṇābhyām apivatiṣyamāṇābhiḥ
Dativeapivatiṣyamāṇāyai apivatiṣyamāṇābhyām apivatiṣyamāṇābhyaḥ
Ablativeapivatiṣyamāṇāyāḥ apivatiṣyamāṇābhyām apivatiṣyamāṇābhyaḥ
Genitiveapivatiṣyamāṇāyāḥ apivatiṣyamāṇayoḥ apivatiṣyamāṇānām
Locativeapivatiṣyamāṇāyām apivatiṣyamāṇayoḥ apivatiṣyamāṇāsu

Adverb -apivatiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria