Declension table of ?apivatitavya

Deva

MasculineSingularDualPlural
Nominativeapivatitavyaḥ apivatitavyau apivatitavyāḥ
Vocativeapivatitavya apivatitavyau apivatitavyāḥ
Accusativeapivatitavyam apivatitavyau apivatitavyān
Instrumentalapivatitavyena apivatitavyābhyām apivatitavyaiḥ apivatitavyebhiḥ
Dativeapivatitavyāya apivatitavyābhyām apivatitavyebhyaḥ
Ablativeapivatitavyāt apivatitavyābhyām apivatitavyebhyaḥ
Genitiveapivatitavyasya apivatitavyayoḥ apivatitavyānām
Locativeapivatitavye apivatitavyayoḥ apivatitavyeṣu

Compound apivatitavya -

Adverb -apivatitavyam -apivatitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria