तिङन्तावली ?अपिवत्

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमअपिवतति अपिवततः अपिवतन्ति
मध्यमअपिवतसि अपिवतथः अपिवतथ
उत्तमअपिवतामि अपिवतावः अपिवतामः


आत्मनेपदेएकद्विबहु
प्रथमअपिवतते अपिवतेते अपिवतन्ते
मध्यमअपिवतसे अपिवतेथे अपिवतध्वे
उत्तमअपिवते अपिवतावहे अपिवतामहे


कर्मणिएकद्विबहु
प्रथमअपिवत्यते अपिवत्येते अपिवत्यन्ते
मध्यमअपिवत्यसे अपिवत्येथे अपिवत्यध्वे
उत्तमअपिवत्ये अपिवत्यावहे अपिवत्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमआपिवतत् आपिवतताम् आपिवतन्
मध्यमआपिवतः आपिवततम् आपिवतत
उत्तमआपिवतम् आपिवताव आपिवताम


आत्मनेपदेएकद्विबहु
प्रथमआपिवतत आपिवतेताम् आपिवतन्त
मध्यमआपिवतथाः आपिवतेथाम् आपिवतध्वम्
उत्तमआपिवते आपिवतावहि आपिवतामहि


कर्मणिएकद्विबहु
प्रथमआपिवत्यत आपिवत्येताम् आपिवत्यन्त
मध्यमआपिवत्यथाः आपिवत्येथाम् आपिवत्यध्वम्
उत्तमआपिवत्ये आपिवत्यावहि आपिवत्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमअपिवतेत् अपिवतेताम् अपिवतेयुः
मध्यमअपिवतेः अपिवतेतम् अपिवतेत
उत्तमअपिवतेयम् अपिवतेव अपिवतेम


आत्मनेपदेएकद्विबहु
प्रथमअपिवतेत अपिवतेयाताम् अपिवतेरन्
मध्यमअपिवतेथाः अपिवतेयाथाम् अपिवतेध्वम्
उत्तमअपिवतेय अपिवतेवहि अपिवतेमहि


कर्मणिएकद्विबहु
प्रथमअपिवत्येत अपिवत्येयाताम् अपिवत्येरन्
मध्यमअपिवत्येथाः अपिवत्येयाथाम् अपिवत्येध्वम्
उत्तमअपिवत्येय अपिवत्येवहि अपिवत्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमअपिवततु अपिवतताम् अपिवतन्तु
मध्यमअपिवत अपिवततम् अपिवतत
उत्तमअपिवतानि अपिवताव अपिवताम


आत्मनेपदेएकद्विबहु
प्रथमअपिवतताम् अपिवतेताम् अपिवतन्ताम्
मध्यमअपिवतस्व अपिवतेथाम् अपिवतध्वम्
उत्तमअपिवतै अपिवतावहै अपिवतामहै


कर्मणिएकद्विबहु
प्रथमअपिवत्यताम् अपिवत्येताम् अपिवत्यन्ताम्
मध्यमअपिवत्यस्व अपिवत्येथाम् अपिवत्यध्वम्
उत्तमअपिवत्यै अपिवत्यावहै अपिवत्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमअपिवतिष्यति अपिवतिष्यतः अपिवतिष्यन्ति
मध्यमअपिवतिष्यसि अपिवतिष्यथः अपिवतिष्यथ
उत्तमअपिवतिष्यामि अपिवतिष्यावः अपिवतिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमअपिवतिष्यते अपिवतिष्येते अपिवतिष्यन्ते
मध्यमअपिवतिष्यसे अपिवतिष्येथे अपिवतिष्यध्वे
उत्तमअपिवतिष्ये अपिवतिष्यावहे अपिवतिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमअपिवतिता अपिवतितारौ अपिवतितारः
मध्यमअपिवतितासि अपिवतितास्थः अपिवतितास्थ
उत्तमअपिवतितास्मि अपिवतितास्वः अपिवतितास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथमअनपिवत अनपिवततुः अनपिवतुः
मध्यमअनपिवतिथ अनपिवतथुः अनपिवत
उत्तमअनपिवत अनपिवतिव अनपिवतिम


आत्मनेपदेएकद्विबहु
प्रथमअनपिवते अनपिवताते अनपिवतिरे
मध्यमअनपिवतिषे अनपिवताथे अनपिवतिध्वे
उत्तमअनपिवते अनपिवतिवहे अनपिवतिमहे


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथमअपिवत्यात् अपिवत्यास्ताम् अपिवत्यासुः
मध्यमअपिवत्याः अपिवत्यास्तम् अपिवत्यास्त
उत्तमअपिवत्यासम् अपिवत्यास्व अपिवत्यास्म

कृदन्त

क्त
अपिवत्त m. n. अपिवत्ता f.

क्तवतु
अपिवत्तवत् m. n. अपिवत्तवती f.

शतृ
अपिवतत् m. n. अपिवतन्ती f.

शानच्
अपिवतमान m. n. अपिवतमाना f.

शानच् कर्मणि
अपिवत्यमान m. n. अपिवत्यमाना f.

लुडादेश पर
अपिवतिष्यत् m. n. अपिवतिष्यन्ती f.

लुडादेश आत्म
अपिवतिष्यमाण m. n. अपिवतिष्यमाणा f.

तव्य
अपिवतितव्य m. n. अपिवतितव्या f.

यत्
अपिवात्य m. n. अपिवात्या f.

अनीयर्
अपिवतनीय m. n. अपिवतनीया f.

लिडादेश पर
अनपिवत्वस् m. n. अनपिवतुषी f.

लिडादेश आत्म
अनपिवतान m. n. अनपिवताना f.

अव्यय

तुमुन्
अपिवतितुम्

क्त्वा
अपिवत्त्वा

ल्यप्
॰अपिवत्य

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria