Conjugation tables of ?anuvid

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstanuvedmi anuvidvaḥ anuvidmaḥ
Secondanuvetsi anuvitthaḥ anuvittha
Thirdanuvetti anuvittaḥ anuvidanti


MiddleSingularDualPlural
Firstanuvide anuvidvahe anuvidmahe
Secondanuvitse anuvidāthe anuviddhve
Thirdanuvitte anuvidāte anuvidate


PassiveSingularDualPlural
Firstanuvidye anuvidyāvahe anuvidyāmahe
Secondanuvidyase anuvidyethe anuvidyadhve
Thirdanuvidyate anuvidyete anuvidyante


Imperfect

ActiveSingularDualPlural
Firstānuvedam ānuvidva ānuvidma
Secondānuvet ānuvittam ānuvitta
Thirdānuvet ānuvittām ānuvidan


MiddleSingularDualPlural
Firstānuvidi ānuvidvahi ānuvidmahi
Secondānuvitthāḥ ānuvidāthām ānuviddhvam
Thirdānuvitta ānuvidātām ānuvidata


PassiveSingularDualPlural
Firstānuvidye ānuvidyāvahi ānuvidyāmahi
Secondānuvidyathāḥ ānuvidyethām ānuvidyadhvam
Thirdānuvidyata ānuvidyetām ānuvidyanta


Optative

ActiveSingularDualPlural
Firstanuvidyām anuvidyāva anuvidyāma
Secondanuvidyāḥ anuvidyātam anuvidyāta
Thirdanuvidyāt anuvidyātām anuvidyuḥ


MiddleSingularDualPlural
Firstanuvidīya anuvidīvahi anuvidīmahi
Secondanuvidīthāḥ anuvidīyāthām anuvidīdhvam
Thirdanuvidīta anuvidīyātām anuvidīran


PassiveSingularDualPlural
Firstanuvidyeya anuvidyevahi anuvidyemahi
Secondanuvidyethāḥ anuvidyeyāthām anuvidyedhvam
Thirdanuvidyeta anuvidyeyātām anuvidyeran


Imperative

ActiveSingularDualPlural
Firstanuvedāni anuvedāva anuvedāma
Secondanuviddhi anuvittam anuvitta
Thirdanuvettu anuvittām anuvidantu


MiddleSingularDualPlural
Firstanuvedai anuvedāvahai anuvedāmahai
Secondanuvitsva anuvidāthām anuviddhvam
Thirdanuvittām anuvidātām anuvidatām


PassiveSingularDualPlural
Firstanuvidyai anuvidyāvahai anuvidyāmahai
Secondanuvidyasva anuvidyethām anuvidyadhvam
Thirdanuvidyatām anuvidyetām anuvidyantām


Future

ActiveSingularDualPlural
Firstanuvediṣyāmi anuvediṣyāvaḥ anuvediṣyāmaḥ
Secondanuvediṣyasi anuvediṣyathaḥ anuvediṣyatha
Thirdanuvediṣyati anuvediṣyataḥ anuvediṣyanti


MiddleSingularDualPlural
Firstanuvediṣye anuvediṣyāvahe anuvediṣyāmahe
Secondanuvediṣyase anuvediṣyethe anuvediṣyadhve
Thirdanuvediṣyate anuvediṣyete anuvediṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstanuveditāsmi anuveditāsvaḥ anuveditāsmaḥ
Secondanuveditāsi anuveditāsthaḥ anuveditāstha
Thirdanuveditā anuveditārau anuveditāraḥ


Perfect

ActiveSingularDualPlural
Firstananuveda ananuvidiva ananuvidima
Secondananuveditha ananuvidathuḥ ananuvida
Thirdananuveda ananuvidatuḥ ananuviduḥ


MiddleSingularDualPlural
Firstananuvide ananuvidivahe ananuvidimahe
Secondananuvidiṣe ananuvidāthe ananuvididhve
Thirdananuvide ananuvidāte ananuvidire


Benedictive

ActiveSingularDualPlural
Firstanuvidyāsam anuvidyāsva anuvidyāsma
Secondanuvidyāḥ anuvidyāstam anuvidyāsta
Thirdanuvidyāt anuvidyāstām anuvidyāsuḥ

Participles

Past Passive Participle
anuvitta m. n. anuvittā f.

Past Active Participle
anuvittavat m. n. anuvittavatī f.

Present Active Participle
anuvidat m. n. anuvidatī f.

Present Middle Participle
anuvidāna m. n. anuvidānā f.

Present Passive Participle
anuvidyamāna m. n. anuvidyamānā f.

Future Active Participle
anuvediṣyat m. n. anuvediṣyantī f.

Future Middle Participle
anuvediṣyamāṇa m. n. anuvediṣyamāṇā f.

Future Passive Participle
anuveditavya m. n. anuveditavyā f.

Future Passive Participle
anuvedya m. n. anuvedyā f.

Future Passive Participle
anuvedanīya m. n. anuvedanīyā f.

Perfect Active Participle
ananuvidvas m. n. ananuviduṣī f.

Perfect Middle Participle
ananuvidāna m. n. ananuvidānā f.

Indeclinable forms

Infinitive
anuveditum

Absolutive
anuvittvā

Absolutive
-anuvidya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria