Declension table of ?anuvidāna

Deva

MasculineSingularDualPlural
Nominativeanuvidānaḥ anuvidānau anuvidānāḥ
Vocativeanuvidāna anuvidānau anuvidānāḥ
Accusativeanuvidānam anuvidānau anuvidānān
Instrumentalanuvidānena anuvidānābhyām anuvidānaiḥ anuvidānebhiḥ
Dativeanuvidānāya anuvidānābhyām anuvidānebhyaḥ
Ablativeanuvidānāt anuvidānābhyām anuvidānebhyaḥ
Genitiveanuvidānasya anuvidānayoḥ anuvidānānām
Locativeanuvidāne anuvidānayoḥ anuvidāneṣu

Compound anuvidāna -

Adverb -anuvidānam -anuvidānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria