Declension table of ?anuvidāna

Deva

NeuterSingularDualPlural
Nominativeanuvidānam anuvidāne anuvidānāni
Vocativeanuvidāna anuvidāne anuvidānāni
Accusativeanuvidānam anuvidāne anuvidānāni
Instrumentalanuvidānena anuvidānābhyām anuvidānaiḥ
Dativeanuvidānāya anuvidānābhyām anuvidānebhyaḥ
Ablativeanuvidānāt anuvidānābhyām anuvidānebhyaḥ
Genitiveanuvidānasya anuvidānayoḥ anuvidānānām
Locativeanuvidāne anuvidānayoḥ anuvidāneṣu

Compound anuvidāna -

Adverb -anuvidānam -anuvidānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria