Conjugation tables of aṭ

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstaṭāmi aṭāvaḥ aṭāmaḥ
Secondaṭasi aṭathaḥ aṭatha
Thirdaṭati aṭataḥ aṭanti


PassiveSingularDualPlural
Firstaṭye aṭyāvahe aṭyāmahe
Secondaṭyase aṭyethe aṭyadhve
Thirdaṭyate aṭyete aṭyante


Imperfect

ActiveSingularDualPlural
Firstāṭam āṭāva āṭāma
Secondāṭaḥ āṭatam āṭata
Thirdāṭat āṭatām āṭan


PassiveSingularDualPlural
Firstāṭye āṭyāvahi āṭyāmahi
Secondāṭyathāḥ āṭyethām āṭyadhvam
Thirdāṭyata āṭyetām āṭyanta


Optative

ActiveSingularDualPlural
Firstaṭeyam aṭeva aṭema
Secondaṭeḥ aṭetam aṭeta
Thirdaṭet aṭetām aṭeyuḥ


PassiveSingularDualPlural
Firstaṭyeya aṭyevahi aṭyemahi
Secondaṭyethāḥ aṭyeyāthām aṭyedhvam
Thirdaṭyeta aṭyeyātām aṭyeran


Imperative

ActiveSingularDualPlural
Firstaṭāni aṭāva aṭāma
Secondaṭa aṭatam aṭata
Thirdaṭatu aṭatām aṭantu


PassiveSingularDualPlural
Firstaṭyai aṭyāvahai aṭyāmahai
Secondaṭyasva aṭyethām aṭyadhvam
Thirdaṭyatām aṭyetām aṭyantām


Future

ActiveSingularDualPlural
Firstaṭiṣyāmi aṭiṣyāvaḥ aṭiṣyāmaḥ
Secondaṭiṣyasi aṭiṣyathaḥ aṭiṣyatha
Thirdaṭiṣyati aṭiṣyataḥ aṭiṣyanti


Periphrastic Future

ActiveSingularDualPlural
Firstaṭitāsmi aṭitāsvaḥ aṭitāsmaḥ
Secondaṭitāsi aṭitāsthaḥ aṭitāstha
Thirdaṭitā aṭitārau aṭitāraḥ


Perfect

ActiveSingularDualPlural
Firstāṭa āṭiva āṭima
Secondāṭitha āṭathuḥ āṭa
Thirdāṭa āṭatuḥ āṭuḥ


Benedictive

ActiveSingularDualPlural
Firstaṭyāsam aṭyāsva aṭyāsma
Secondaṭyāḥ aṭyāstam aṭyāsta
Thirdaṭyāt aṭyāstām aṭyāsuḥ

Participles

Past Passive Participle
aṭita m. n. aṭitā f.

Past Active Participle
aṭitavat m. n. aṭitavatī f.

Present Active Participle
aṭat m. n. aṭantī f.

Present Passive Participle
aṭyamāna m. n. aṭyamānā f.

Future Active Participle
aṭiṣyat m. n. aṭiṣyantī f.

Future Passive Participle
aṭitavya m. n. aṭitavyā f.

Future Passive Participle
āṭya m. n. āṭyā f.

Future Passive Participle
aṭanīya m. n. aṭanīyā f.

Perfect Active Participle
āṭivas m. n. āṭuṣī f.

Indeclinable forms

Infinitive
aṭitum

Absolutive
aṭitvā

Absolutive
-aṭya

Intensive Conjugation

Present

MiddleSingularDualPlural
Firstaṭāṭye aṭāṭyāvahe aṭāṭyāmahe
Secondaṭāṭyase aṭāṭyethe aṭāṭyadhve
Thirdaṭāṭyate aṭāṭyete aṭāṭyante


Imperfect

MiddleSingularDualPlural
Firstāṭāṭye āṭāṭyāvahi āṭāṭyāmahi
Secondāṭāṭyathāḥ āṭāṭyethām āṭāṭyadhvam
Thirdāṭāṭyata āṭāṭyetām āṭāṭyanta


Optative

MiddleSingularDualPlural
Firstaṭāṭyeya aṭāṭyevahi aṭāṭyemahi
Secondaṭāṭyethāḥ aṭāṭyeyāthām aṭāṭyedhvam
Thirdaṭāṭyeta aṭāṭyeyātām aṭāṭyeran


Imperative

MiddleSingularDualPlural
Firstaṭāṭyai aṭāṭyāvahai aṭāṭyāmahai
Secondaṭāṭyasva aṭāṭyethām aṭāṭyadhvam
Thirdaṭāṭyatām aṭāṭyetām aṭāṭyantām

Participles

Present Middle Participle
aṭāṭyamāna m. n. aṭāṭyamānā f.

Indeclinable forms

Periphrastic Perfect
aṭāṭyām

Desiderative Conjugation

Present

ActiveSingularDualPlural
Firstaṭiṭiṣāmi aṭiṭiṣāvaḥ aṭiṭiṣāmaḥ
Secondaṭiṭiṣasi aṭiṭiṣathaḥ aṭiṭiṣatha
Thirdaṭiṭiṣati aṭiṭiṣataḥ aṭiṭiṣanti


PassiveSingularDualPlural
Firstaṭiṭiṣye aṭiṭiṣyāvahe aṭiṭiṣyāmahe
Secondaṭiṭiṣyase aṭiṭiṣyethe aṭiṭiṣyadhve
Thirdaṭiṭiṣyate aṭiṭiṣyete aṭiṭiṣyante


Imperfect

ActiveSingularDualPlural
Firstāṭiṭiṣam āṭiṭiṣāva āṭiṭiṣāma
Secondāṭiṭiṣaḥ āṭiṭiṣatam āṭiṭiṣata
Thirdāṭiṭiṣat āṭiṭiṣatām āṭiṭiṣan


PassiveSingularDualPlural
Firstāṭiṭiṣye āṭiṭiṣyāvahi āṭiṭiṣyāmahi
Secondāṭiṭiṣyathāḥ āṭiṭiṣyethām āṭiṭiṣyadhvam
Thirdāṭiṭiṣyata āṭiṭiṣyetām āṭiṭiṣyanta


Optative

ActiveSingularDualPlural
Firstaṭiṭiṣeyam aṭiṭiṣeva aṭiṭiṣema
Secondaṭiṭiṣeḥ aṭiṭiṣetam aṭiṭiṣeta
Thirdaṭiṭiṣet aṭiṭiṣetām aṭiṭiṣeyuḥ


PassiveSingularDualPlural
Firstaṭiṭiṣyeya aṭiṭiṣyevahi aṭiṭiṣyemahi
Secondaṭiṭiṣyethāḥ aṭiṭiṣyeyāthām aṭiṭiṣyedhvam
Thirdaṭiṭiṣyeta aṭiṭiṣyeyātām aṭiṭiṣyeran


Imperative

ActiveSingularDualPlural
Firstaṭiṭiṣāṇi aṭiṭiṣāva aṭiṭiṣāma
Secondaṭiṭiṣa aṭiṭiṣatam aṭiṭiṣata
Thirdaṭiṭiṣatu aṭiṭiṣatām aṭiṭiṣantu


PassiveSingularDualPlural
Firstaṭiṭiṣyai aṭiṭiṣyāvahai aṭiṭiṣyāmahai
Secondaṭiṭiṣyasva aṭiṭiṣyethām aṭiṭiṣyadhvam
Thirdaṭiṭiṣyatām aṭiṭiṣyetām aṭiṭiṣyantām


Future

ActiveSingularDualPlural
Firstaṭiṭiṣyāmi aṭiṭiṣyāvaḥ aṭiṭiṣyāmaḥ
Secondaṭiṭiṣyasi aṭiṭiṣyathaḥ aṭiṭiṣyatha
Thirdaṭiṭiṣyati aṭiṭiṣyataḥ aṭiṭiṣyanti


Periphrastic Future

ActiveSingularDualPlural
Firstaṭiṭiṣitāsmi aṭiṭiṣitāsvaḥ aṭiṭiṣitāsmaḥ
Secondaṭiṭiṣitāsi aṭiṭiṣitāsthaḥ aṭiṭiṣitāstha
Thirdaṭiṭiṣitā aṭiṭiṣitārau aṭiṭiṣitāraḥ


Perfect

ActiveSingularDualPlural
Firstanaṭiṭeṣa anaṭiṭiṣiva anaṭiṭiṣima
Secondanaṭiṭeṣitha anaṭiṭiṣathuḥ anaṭiṭiṣa
Thirdanaṭiṭeṣa anaṭiṭiṣatuḥ anaṭiṭiṣuḥ

Participles

Past Passive Participle
aṭiṭiṣita m. n. aṭiṭiṣitā f.

Past Active Participle
aṭiṭiṣitavat m. n. aṭiṭiṣitavatī f.

Present Active Participle
aṭiṭiṣat m. n. aṭiṭiṣantī f.

Present Passive Participle
aṭiṭiṣyamāṇa m. n. aṭiṭiṣyamāṇā f.

Future Active Participle
aṭiṭiṣyat m. n. aṭiṭiṣyantī f.

Future Passive Participle
aṭiṭiṣaṇīya m. n. aṭiṭiṣaṇīyā f.

Future Passive Participle
aṭiṭiṣya m. n. aṭiṭiṣyā f.

Future Passive Participle
aṭiṭiṣitavya m. n. aṭiṭiṣitavyā f.

Perfect Active Participle
anaṭiṭiṣvas m. n. anaṭiṭiṣuṣī f.

Indeclinable forms

Infinitive
aṭiṭiṣitum

Absolutive
aṭiṭiṣitvā

Absolutive
-aṭiṭiṣya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria