Declension table of ?aṭita

Deva

NeuterSingularDualPlural
Nominativeaṭitam aṭite aṭitāni
Vocativeaṭita aṭite aṭitāni
Accusativeaṭitam aṭite aṭitāni
Instrumentalaṭitena aṭitābhyām aṭitaiḥ
Dativeaṭitāya aṭitābhyām aṭitebhyaḥ
Ablativeaṭitāt aṭitābhyām aṭitebhyaḥ
Genitiveaṭitasya aṭitayoḥ aṭitānām
Locativeaṭite aṭitayoḥ aṭiteṣu

Compound aṭita -

Adverb -aṭitam -aṭitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria