Declension table of ?aṭiṭiṣitavat

Deva

MasculineSingularDualPlural
Nominativeaṭiṭiṣitavān aṭiṭiṣitavantau aṭiṭiṣitavantaḥ
Vocativeaṭiṭiṣitavan aṭiṭiṣitavantau aṭiṭiṣitavantaḥ
Accusativeaṭiṭiṣitavantam aṭiṭiṣitavantau aṭiṭiṣitavataḥ
Instrumentalaṭiṭiṣitavatā aṭiṭiṣitavadbhyām aṭiṭiṣitavadbhiḥ
Dativeaṭiṭiṣitavate aṭiṭiṣitavadbhyām aṭiṭiṣitavadbhyaḥ
Ablativeaṭiṭiṣitavataḥ aṭiṭiṣitavadbhyām aṭiṭiṣitavadbhyaḥ
Genitiveaṭiṭiṣitavataḥ aṭiṭiṣitavatoḥ aṭiṭiṣitavatām
Locativeaṭiṭiṣitavati aṭiṭiṣitavatoḥ aṭiṭiṣitavatsu

Compound aṭiṭiṣitavat -

Adverb -aṭiṭiṣitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria