Declension table of ?aṭiṭiṣya

Deva

NeuterSingularDualPlural
Nominativeaṭiṭiṣyam aṭiṭiṣye aṭiṭiṣyāṇi
Vocativeaṭiṭiṣya aṭiṭiṣye aṭiṭiṣyāṇi
Accusativeaṭiṭiṣyam aṭiṭiṣye aṭiṭiṣyāṇi
Instrumentalaṭiṭiṣyeṇa aṭiṭiṣyābhyām aṭiṭiṣyaiḥ
Dativeaṭiṭiṣyāya aṭiṭiṣyābhyām aṭiṭiṣyebhyaḥ
Ablativeaṭiṭiṣyāt aṭiṭiṣyābhyām aṭiṭiṣyebhyaḥ
Genitiveaṭiṭiṣyasya aṭiṭiṣyayoḥ aṭiṭiṣyāṇām
Locativeaṭiṭiṣye aṭiṭiṣyayoḥ aṭiṭiṣyeṣu

Compound aṭiṭiṣya -

Adverb -aṭiṭiṣyam -aṭiṭiṣyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria