Declension table of ?aṭiṭiṣitā

Deva

FeminineSingularDualPlural
Nominativeaṭiṭiṣitā aṭiṭiṣite aṭiṭiṣitāḥ
Vocativeaṭiṭiṣite aṭiṭiṣite aṭiṭiṣitāḥ
Accusativeaṭiṭiṣitām aṭiṭiṣite aṭiṭiṣitāḥ
Instrumentalaṭiṭiṣitayā aṭiṭiṣitābhyām aṭiṭiṣitābhiḥ
Dativeaṭiṭiṣitāyai aṭiṭiṣitābhyām aṭiṭiṣitābhyaḥ
Ablativeaṭiṭiṣitāyāḥ aṭiṭiṣitābhyām aṭiṭiṣitābhyaḥ
Genitiveaṭiṭiṣitāyāḥ aṭiṭiṣitayoḥ aṭiṭiṣitānām
Locativeaṭiṭiṣitāyām aṭiṭiṣitayoḥ aṭiṭiṣitāsu

Adverb -aṭiṭiṣitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria