Declension table of ?aṭiṭiṣitavat

Deva

NeuterSingularDualPlural
Nominativeaṭiṭiṣitavat aṭiṭiṣitavantī aṭiṭiṣitavatī aṭiṭiṣitavanti
Vocativeaṭiṭiṣitavat aṭiṭiṣitavantī aṭiṭiṣitavatī aṭiṭiṣitavanti
Accusativeaṭiṭiṣitavat aṭiṭiṣitavantī aṭiṭiṣitavatī aṭiṭiṣitavanti
Instrumentalaṭiṭiṣitavatā aṭiṭiṣitavadbhyām aṭiṭiṣitavadbhiḥ
Dativeaṭiṭiṣitavate aṭiṭiṣitavadbhyām aṭiṭiṣitavadbhyaḥ
Ablativeaṭiṭiṣitavataḥ aṭiṭiṣitavadbhyām aṭiṭiṣitavadbhyaḥ
Genitiveaṭiṭiṣitavataḥ aṭiṭiṣitavatoḥ aṭiṭiṣitavatām
Locativeaṭiṭiṣitavati aṭiṭiṣitavatoḥ aṭiṭiṣitavatsu

Adverb -aṭiṭiṣitavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria