Declension table of ?aṭiṭiṣaṇīya

Deva

NeuterSingularDualPlural
Nominativeaṭiṭiṣaṇīyam aṭiṭiṣaṇīye aṭiṭiṣaṇīyāni
Vocativeaṭiṭiṣaṇīya aṭiṭiṣaṇīye aṭiṭiṣaṇīyāni
Accusativeaṭiṭiṣaṇīyam aṭiṭiṣaṇīye aṭiṭiṣaṇīyāni
Instrumentalaṭiṭiṣaṇīyena aṭiṭiṣaṇīyābhyām aṭiṭiṣaṇīyaiḥ
Dativeaṭiṭiṣaṇīyāya aṭiṭiṣaṇīyābhyām aṭiṭiṣaṇīyebhyaḥ
Ablativeaṭiṭiṣaṇīyāt aṭiṭiṣaṇīyābhyām aṭiṭiṣaṇīyebhyaḥ
Genitiveaṭiṭiṣaṇīyasya aṭiṭiṣaṇīyayoḥ aṭiṭiṣaṇīyānām
Locativeaṭiṭiṣaṇīye aṭiṭiṣaṇīyayoḥ aṭiṭiṣaṇīyeṣu

Compound aṭiṭiṣaṇīya -

Adverb -aṭiṭiṣaṇīyam -aṭiṭiṣaṇīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria