Declension table of ?aṭiṭiṣaṇīyā

Deva

FeminineSingularDualPlural
Nominativeaṭiṭiṣaṇīyā aṭiṭiṣaṇīye aṭiṭiṣaṇīyāḥ
Vocativeaṭiṭiṣaṇīye aṭiṭiṣaṇīye aṭiṭiṣaṇīyāḥ
Accusativeaṭiṭiṣaṇīyām aṭiṭiṣaṇīye aṭiṭiṣaṇīyāḥ
Instrumentalaṭiṭiṣaṇīyayā aṭiṭiṣaṇīyābhyām aṭiṭiṣaṇīyābhiḥ
Dativeaṭiṭiṣaṇīyāyai aṭiṭiṣaṇīyābhyām aṭiṭiṣaṇīyābhyaḥ
Ablativeaṭiṭiṣaṇīyāyāḥ aṭiṭiṣaṇīyābhyām aṭiṭiṣaṇīyābhyaḥ
Genitiveaṭiṭiṣaṇīyāyāḥ aṭiṭiṣaṇīyayoḥ aṭiṭiṣaṇīyānām
Locativeaṭiṭiṣaṇīyāyām aṭiṭiṣaṇīyayoḥ aṭiṭiṣaṇīyāsu

Adverb -aṭiṭiṣaṇīyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria